A 446-47 Turīyasandhyāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/47
Title: Turīyasandhyāvidhi
Dimensions: 27.3 x 11.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5106
Remarks:


Reel No. A 446-47 Inventory No. 79352

Title Turīyasandhyāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 11.8 cm

Folios 4

Lines per Folio 11–12

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5106

Manuscript Features

|| atha turīyasaṃdhyāprāraṃbhaḥ || patre 4

pustakam idaṃ śrīkṛṣṇajośī rāºº

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

maheśvara uvāca ||

turīyām artharātre ca kuryāt saṃdyā[ṃ] vidhānavit ||

vinārkamaṃḍale devī dhyānam anyat puroktavat ||

turīyaku(!)ṭaṃ vidyāyāḥ padmarāgasamaprabhaṃ ||

trayodaśākṣarākāraṃ sahasrārāṃbuje smaret || 2 || (fol. 1v1–3)

End

mūlavidyājapaṃ bhūyā karttuṃ karttādhikāravān

snānasaṃdhyārcanālope japed aṣṭottaraṃ śataṃ || 30 ||

saṃdhyālopo na karttavya⟨ṃ⟩ śaṃbho †rājñauvamevah||

dīkṣitaḥ saṃdhyayā hīno na dīkṣāphalam aśnute || 31 || (fol. 4r10–12)

Colophon

iti kalpalatākhyānaṃ saṃpūrṇa[ṃ] ||

śrībhavānīsaṃkā(!)⟪r⟫rārpaṇa⟨ṃ⟩m astu ||

oṁ aiṁ śrīṁ hrīṁ laṃ klīṁ glauṁ gaṃ gu gu rīṁ ka e iṃ la hrīṁ gaṇapataye laṃ ... hrīṁ hasakahala hrīṃ sakala hrīṁ || ❁ || ❁ || ❁ ||    || (fol. 4r12–4v4)

Microfilm Details

Reel No. A 446/47

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2009

Bibliography